A 961-35 Āpaduddhārabaṭukabhairavastotra

Manuscript culture infobox

Filmed in: A 961/35
Title: Āpaduddhārabaṭukabhairavastotra
Dimensions: 19 x 7 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1402
Remarks:

Reel No. A 961/35

Inventory No. 3555

Title Āpadudhāravaṭukabhairavastotra

Remarks according to the colophon, extracted from rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 7.0 cm

Binding Hole(s)

Folios 13

Lines per Folio 5

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation va ā and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1402

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] || ||


oṁ merupṛṣṭe sukhāśīnaṃ devadevaṃ jagadguru[ṃ] ||

śaṃkaraṃ paripapra[c]cha pārvati(!) parameśvaraṃ || 1 ||


śrīpārvaty uvāca ||


bhagavān sarvadharmajña sarvaśāstrāgamādiṣu ||

āpadudhāraṇaṃ maṃtraṃ sarvasiddhipradaṃ nṛṇāṃ || 2 ||


sarveṣām caiva bhūtānāṃ hito ʼyaṃ vāṃchito mayā ||

viśeṣatas tu rājñāṃ vai śā[ṃ]tipuṣṭipraśā(!)dhanaṃ || 3 ||


aṃgaṃ nyāsakaraṃ nyāsadehaṃ nyāsasamanvitaṃ ||

vastum arhasi deveśa mama harṣavivarddhanaṃ || 4 ||


śrī iś(!)vara uvāca ||


śṛṇu devi mahāmaṃtram āpaduddhārakahetuka[ṃ]||

sarvaduḥkhapraśamanaṃ sarvaśatrupraṇāśanam || 5 || (fol. 1v1–2r4)


End

dhanaṃ putrāṃs tathā dārāṃ prāpnuyān nātra saṃśaya(!) ||

rogī rogāt pramucyeta baṃdho mucyeta baṃdhanāt || 71 ||


bhīto bhayāt pramucyeta devī satyaṃ na saṃśaya[ḥ] ||

negaḍaiś ca nibaddho ʼyakarāgṛhanipātita[ḥ] || 72 ||


śṛṇkhalābaṃdhanaṃ pro(ktaṃ) paṭḥet stotraṃ divāniśaṃ ||

yaṃ yaṃ kāmayate kāmī paṭḥet stotraṃ divāniśaṃ || 73 ||


taṃ taṃ kāmam avāpnoti sādhakaḥ siddham eva ca ||

aprakāśyaṃ paraṃ guhyaṃ na deyaṃ yasya kasya cit || 74 ||


satkulīnāya śāṃtāya ṛjave daṃbhakāya ca ||

dadyāt stotram idaṃ puṇyaṃ sarvakāmaphalapradaṃ || 75 ||


iti śrutvā tato devī namāṣṭaśatam uttamam ||

jajāpa parayā bhaktyā sarvaṃ sarveśvareśvarī || 76 ||


saṃtoṣaparamaṃ prāpya bhairavasya praśā(!)dataḥ ||

bhairavo ʼpi praśanno ʼbhūt sarvalokamaheśvara[ḥ] || 77 || (fol. 12v2–13v3)


Colophon

iti śrīrudrayāmale viśvasāroddhara umāmaheśvarasamvāde śrī āpaduddhāravaṭukabhairavastotram sampūrṇam || śubham || || bhuyāt || || samāptaṃ || || śubham || || (fol. 13v3–5)

Microfilm Details

Reel No. A 961/35

Date of Filming 12-11-1984

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 12-06-2012

Bibliography